Verse 1
Sanskrit:
मनोबुद्ध्यहंकार चित्तानि नाहं
न च श्रोत्रजिह्वे न च घ्राणनेत्रे
न च व्योम भूमिः न तेजो न वायुः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
Transliteration:
Mano-buddhy-ahaṅkāra cittāni nāhaṁ
Na ca śrotra-jihve na ca ghrāṇa-netre
Na ca vyoma bhūmiḥ na tejo na vāyuḥ
Cid-ānanda-rūpaḥ śivo’ham śivo’ham.
Translation:
I am not the mind, intellect, ego, or memory,
Nor the ears, tongue, nose, or eyes,
Nor space, earth, fire, or wind—I am beyond these.
I am the form of consciousness-bliss—I am Shiva, I am Shiva!
Verse 2
Sanskrit:
न च प्राणसंज्ञो न वै पञ्चवायुः
न वा सप्तधातुः न वा पञ्चकोशः
न वाक्पाणिपादं न चोपस्थपायु
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
Transliteration:
Na ca prāṇa-saṁjño na vai pañca-vāyuḥ
Na vā sapta-dhātuḥ na vā pañca-kośaḥ
Na vāk-pāṇi-pādaṁ na copastha-pāyu
Cid-ānanda-rūpaḥ śivo’ham śivo’ham.
Translation:
I am not the breath, nor the five life-forces (prāṇa),
Nor the seven bodily tissues, nor the five sheaths (of illusion),
Nor speech, hands, feet, nor organs of action—
I am the form of consciousness-bliss—I am Shiva, I am Shiva!
Verse 3
Sanskrit:
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः
न धर्मो न चार्थो न कामो न मोक्षः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
Transliteration:
Na me dveṣa-rāgau na me lobha-mohau
Mado naiva me naiva mātsarya-bhāvaḥ
Na dharmo na cārtho na kāmo na mokṣaḥ
Cid-ānanda-rūpaḥ śivo’ham śivo’ham.
Translation:
I have no hatred or attachment, no greed or delusion,
No pride or jealousy—I am beyond these.
I am not bound by duty, wealth, desire, or liberation—
I am the form of consciousness-bliss—I am Shiva, I am Shiva!
Verse 4
Sanskrit:
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
Transliteration:
Na puṇyaṁ na pāpaṁ na saukhyaṁ na duḥkhaṁ
Na mantro na tīrthaṁ na vedā na yajñāḥ
Ahaṁ bhojanaṁ naiva bhojyaṁ na bhoktā
Cid-ānanda-rūpaḥ śivo’ham śivo’ham.
Translation:
I am beyond virtue or sin, pleasure or pain,
Mantras, holy places, Vedas, or rituals.
I am not the food, the act of eating, nor the eater—
I am the form of consciousness-bliss—I am Shiva, I am Shiva!
Verse 5
Sanskrit:
न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्मः
न बन्धुर्न मित्रं गुरुर्नैव शिष्यः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
Transliteration:
Na mṛtyur na śaṅkā na me jāti-bhedaḥ
Pitā naiva me naiva mātā na janmaḥ
Na bandhur na mitraṁ gurur naiva śiṣyaḥ
Cid-ānanda-rūpaḥ śivo’ham śivo’ham.
Translation:
I have no fear of death, no caste distinctions,
No father, mother, or birth,
No friend, no foe, no guru, no disciple—
I am the form of consciousness-bliss—I am Shiva, I am Shiva!
Verse 6
Sanskrit:
अहं निर्विकल्पो निराकाररूपः
विभुर्व्याप्य सर्वत्र सर्वेन्द्रियाणाम्
सदा मे समत्वं न मुक्तिर्न बन्धः
चिदानन्दरूपः शिवोऽहम् शिवोऽहम्॥
Transliteration:
Ahaṁ nirvikalpo nirākāra-rūpaḥ
Vibhur vyāpya sarvatra sarven-driyāṇām
Sadā me samatvaṁ na muktir na bandhaḥ
Cid-ānanda-rūpaḥ śivo’ham śivo’ham.
Translation:
I am beyond thought, formless, and all-pervading,
Beyond the senses, yet present everywhere.
Forever balanced—neither bound nor free—
I am the form of consciousness-bliss—I am Shiva, I am Shiva!
Key Takeaways
Neti Neti (Not This, Not This) – Reject all false identities (body, mind, ego).
Shivoham (I am Shiva) – The Self is pure consciousness, beyond all limitations.
Liberation (Moksha) – Realizing this truth ends all suffering.
This hymn is a direct path to self-realization—dissolving the ego and merging into Sat-Chit-Ananda (Existence-Consciousness-Bliss).
- Adi Shankaracharya